वन्दे मातरम् राष्ट्रीय गीत – VANDE MATARAM – Desh Bhakti Geet – Bhajan Lyrics

वन्दे मातरम् राष्ट्रीय गीत – VANDE MATARAM – Desh Bhakti Geet – Bhajan Lyrics

वन्दे मातरम् राष्ट्रीय गीत लिरिक्स 

वन्दे मातरम्
सुजलां सुफलां मलयजशीतलाम्
शस्यशामलां मातरम् ।
शुभ्रज्योत्स्नापुलकितयामिनीं
फुल्लकुसुमितद्रुमदलशोभिनीं
सुहासिनीं सुमधुर भाषिणीं
सुखदां वरदां मातरम् ।। १ ।।
वन्दे मातरम् ।
कोटि-कोटि-कण्ठ-कल-कल-निनाद-कराले
कोटि-कोटि-भुजैर्धृत-खरकरवाले,
अबला केन मा एत बले ।
बहुबलधारिणीं नमामि तारिणीं
रिपुदलवारिणीं मातरम् ।। २ ।।
 वन्दे मातरम् ।
 तुमि विद्या, तुमि धर्म तुमि हृदि,
 तुमि मर्म त्वं हि प्राणा:
शरीरे बाहुते तुमि मा शक्ति,
हृदये तुमि मा भक्ति,
तोमारई प्रतिमा गडि मन्दिरे-मन्दिरे मातरम् ।। ३ ।।
 वन्दे मातरम् ।
 त्वं हि दुर्गा दशप्रहरणधारिणी
कमला कमलदलविहारिणी वाणी विद्यादायिनी,
 नमामि त्वाम् नमामि कमलां
 अमलां अतुलां सुजलां सुफलां मातरम् ।। ४ ।।
 वन्दे मातरम् ।
 श्यामलां सरलां सुस्मितां
भूषितां धरणीं भरणीं मातरम् ।। ५ ।।
 वन्दे मातरम् ।।
error: