वन्दे मातरम् राष्ट्रीय गीत – VANDE MATARAM – Desh Bhakti Geet – Bhajan Lyrics

वन्दे मातरम् राष्ट्रीय गीत – VANDE MATARAM – Desh Bhakti Geet – Bhajan Lyrics

वन्दे मातरम् राष्ट्रीय गीत लिरिक्स 

वन्दे मातरम्
सुजलां सुफलां मलयजशीतलाम्
शस्यशामलां मातरम् ।
शुभ्रज्योत्स्नापुलकितयामिनीं
फुल्लकुसुमितद्रुमदलशोभिनीं
सुहासिनीं सुमधुर भाषिणीं
सुखदां वरदां मातरम् ।। १ ।।
वन्दे मातरम् ।
कोटि-कोटि-कण्ठ-कल-कल-निनाद-कराले
कोटि-कोटि-भुजैर्धृत-खरकरवाले,
अबला केन मा एत बले ।
बहुबलधारिणीं नमामि तारिणीं
रिपुदलवारिणीं मातरम् ।। २ ।।
 वन्दे मातरम् ।
 तुमि विद्या, तुमि धर्म तुमि हृदि,
 तुमि मर्म त्वं हि प्राणा:
शरीरे बाहुते तुमि मा शक्ति,
हृदये तुमि मा भक्ति,
तोमारई प्रतिमा गडि मन्दिरे-मन्दिरे मातरम् ।। ३ ।।
 वन्दे मातरम् ।
 त्वं हि दुर्गा दशप्रहरणधारिणी
कमला कमलदलविहारिणी वाणी विद्यादायिनी,
 नमामि त्वाम् नमामि कमलां
 अमलां अतुलां सुजलां सुफलां मातरम् ।। ४ ।।
 वन्दे मातरम् ।
 श्यामलां सरलां सुस्मितां
भूषितां धरणीं भरणीं मातरम् ।। ५ ।।
 वन्दे मातरम् ।।

Bhajan Lyrics

Hello friends, We provides All types of hymns and Bhajan Lyrics, reading which your mind will become pure and cheerful. The purpose of making this Bhajan Lyrics here is that on this one platform you will get all the lyrics of Bhajan, Lyrics of Aarti, Lyrics of Chalisa as well as Lyrics of Desh Bhakti. I hope you will like Bhajan Lyrics very much.

error: